Śākyasiṃhastotram (surapatikṛtam)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

शाक्यसिंहस्तोत्रम् (सुरपतिकृतम्)

śākyasiṃhastotram

surapatikṛtam



naubhi śrīśākyasiṃhaṃ sakalahitakaraṃ dharmarājaṃ maheśaṃ

sarvajñaṃ jñānakāyaṃ trimalavirahitaṃ saugataṃ bodhirājam |

dharmādhāraṃ munīndraṃ daśabalabalinaṃ śrīghanaṃ viśvarūpaṃ

saṃbuddhaṃ lokanāthaṃ sakalabhayaharaṃ saṃsthitaṃ martyaloke || 1 ||



yastvaṃ dharmādhimeśaṃ (peśaḥ) sakalajinasutaiḥ saṃśritaḥ śvetaketu-

rityākhyāṃ bodhihetustadanu ca tuṣitā cāgatā bodhirāja |

maitreyaṃ sthāpayitvā pramuditamanasaṃ svāsane cābhiṣiñcya

māyāgarbhe pavitre'śucimalarahite ratnavyūhe niveśa || 2 ||



garbhe sthitvā'pi yastvaṃ sakalahitakarīṃ dharmavyākhyāṃ karoṣi

kāle mātuḥ sukakṣātsakalanijakaraiḥ kāśayat saṃprajātaḥ |

lokācāraṃ ca kṛtvā vihitadaśavidhiṃ vai vivāhādi tattat

tyaktvā sarvāṃśca rājyaṃ sakalajanahite nirgataṃ tvāṃ name'ham || 3 ||



ūrṇākośācca yasya pratidinamasakṛt dakṣiṇāvartarociḥ

prodyaddedīpyamānatribhuvanakuharadhvastamohāndhakāram |

catvāriṃśatsudantodgalitakaracayairbhāpayannārakīyān

proddhṛtvā svargaloke suratarukalite sthāpitā yena vande || 4 ||



yatpāṇī cakracihnāvabhimataphaladau dānapāraṃgatatvo-

dyatkāntā bhūmidevī svagaṇaparivṛtā bhedayitvā'vaniṃ tām |

sthitvāgre pūjayitvā namucimabhigataṃ bhartsayitvā dviṣantaṃ

sākṣībhūtā nilīnā praṇamitaśirasā tvāṃ name'haṃ jinendram || 5 ||



yasyodgrīvasya cāgre vidhiharamadhuhṛllokasaṃsthaiḥ pravīṇai-

rdraṣṭuṃ naivābhiśaktyā kimu manujapure vāsitairmādṛśaiśca |

brahmāṇḍaṃ laṅghayitvā taraṇiśaśadharau dyauśca nakṣatralokaṃ

ūrdhvaṃ lokottarākhye nijabhuvanavare bhāsitaṃ tvāṃ name'ham || 6 ||



yadvaktraṃ paṅkajābhaṃ suradanavasanākarṇikākesarāḍhyaṃ

brahmāṇḍaṃ jūmbhate'smin bhuvanagaṇavṛttaṃ saṃśritaṃ karṇikāvat |

dṛṣṭvā saṃmūrcchito'bhūnnamuciranucaraistrāsi sarvajñanātha

kṛtvā kecitprayātāḥ śaraṇamabhimataṃ śrīghanaṃ tvāṃ name'ham || 7 ||



saṃkhyājñānapravīṇāstribhuvanasadane paṇḍitā ye vasanti

taiḥ sarvairmīlayitvā yadi tava mahimā varṇyate kalpakālam |

pāraṃ gantuṃ samarthā nahi nikhilaguṇakṣīrasindhoḥ kathañci-

dekākī kiṃ samarthāstadapi mama mano bodhanārthaṃ name tvām || 8 ||



paṭhyante stotrametatsurapatiracitaṃ sragdharāvṛttasaṃjñaṃ

śakrādyā lokapālāḥ pratipadanucarāḥ saṃkariṣyanti rakṣām |

saukhyaṃ bhuktveha loke tadanu surapateḥ kalpavṛkṣābhikīrṇe

sthitvā gacchanti cānte sugatasutamahīṃ sarvalaukaikagamyām || 9 ||



surapatikṛtaṃ śrīśākyasiṃhastotraṃ samāptam |